पृष्ठम्:वादनक्षत्रमाला.djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ ४८ पूर्वोत्तरमीमांसा च पूर्णाहुतेः फलानपेक्षत्वात्, प्रशंसार्थमुपादीयमानकामसर्व त्वम् आधिकारिकम्, पूर्णाहुत्यनन्तरमन्निसिद्धौ सत्यामेव हि नानाफलेषु कर्मसु अधिक्रियते पुरुषः; तेषां फलानां सिद्धिः पूर्णाहुल्यधीनेति तत् फलसर्वत्वं पूर्णाहुतिफल त्वेन प्रशंसार्थमुपादीयते; न च अन्निसाध्यकर्मफलप्रहणेन सर्वकामावामिसाधनतया पूर्णाहुतिः प्रशंसितुं न शक्यते, दिति शङ्कयम्, यत: पूर्णाहुतिवाक्ये सर्वत्वमधिकारापेक्षम् तावत्यव संकुचितवृत्ति, सर्वोदनोऽनेन भुक्त:– इत्यादौ प्रकरणादिना सकाचदशनात् इत्ययमथ उच्यत ; न च इत्थ प्रशसाथत्वम्

  • साऽश्नुत सवान्कामान् इत्यादषु रात्रसत्राथवादवत्

फललमर्पकेषु अङ्गीकर्तु शक्यम् ; द्वितीयसूत्रेण अग्निहोत्रत स्वर्गसिद्धेः इष्टिसोमाद्यानर्थक्यम्- इत्यादिशङ्कापरिहाराय कृषन्यायन कमभूयस्त्वात् फलभूयस्त्वमुच्यत ; तत्र शङ्क तावत् उपासनाभागेऽपि समाना ; तत्परिहारः सिद्धान्तभागे न दृश्यत ; न हि तत्र कमभूयस्त्वात् फलभूयस्त्वन्याय: प्रव र्तते ; * तथा फलाभावात्' इति सूत्रोक्तम् उच्यमानफला भावरूपमप्रामाण्यकारणम् * शोभतऽस्य मुख य एव वद