पृष्ठम्:वादनक्षत्रमाला.djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रापकत्वेन अक्षरादिविद्या: श्रुता इति अतथाभूता मधुवि द्याद्याऽनाथकाः स्यु: ; याद आनयतकालारम्भत्वन यावज्ज्ञा विकत्वेन च अनियतकालपरिमाणा: न्यूनाधिकगुणा: न्यू नाधिकवर्णाश्रमधर्मानुगृहीताश्च सर्वा अपि ब्रह्मविद्या अवि शिष्टमुक्तिफलाः, तदा गुणत: कर्मतः कालतेो वा अधिका अनर्थिकाः स्यु: ; यदि * निरञ्जनः परमं साम्यमुपैति ' इत्यादयो विद्याफलार्थवादा विवक्षितार्था: स्यु:, तदा मुक्तरपि वैधफलत्वप्राप्तौ * सर्वेभ्यः कामभ्यो दर्शपूर्णमासौ' * सर्वे भ्य: कामेभ्यो ज्योतिष्टोमः' इति सार्वकाम्यवाक्ययोः साहित्येन यावज्जीवमनुष्ठेया: सर्वा अपि ब्रह्मोपासनाः अनर्थि काः स्यु: - इत्यवम् अन्यान्नथक्न्यस्त्रस्य सवावषयत्व च स द्मात्रविषयत्वमेव च परिहारसूत्राणां दृश्यते * सर्वत्वमाधिका विशेषः स्यात्' इति ; तत्र आद्यसूत्रेण 'विद्या प्रशंसा' इति पूर्वसूत्रतः प्रशंसापदानुवृत्तियुक्तेन पूर्णाहुतिवाक्ये यत् कामस