पृष्ठम्:वादनक्षत्रमाला.djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४६ पूर्वोत्तरमीमांसा श्रद्दधीरन्; किंच धर्मविचारप्रतिज्ञायास्तत्प्रमाणविचारप्रतिज्ञा . याश्च कर्मब्रह्मतदुपासनादिसाधारण्ये * अन्यानर्थक्यात्' इति अर्थवादाधिकरणपूर्वपक्षसूत्रस्य “पूर्णाहुल्या सर्वान्कामानवाप्रा ति' इत्यादिकर्मविधिफलार्थवाद्वत् उपासनाविधिफलार्थवा . दा अपि विषया भवेयु: , तुल्यं हि तेष्वपि अन्यानर्थक्य चोद्यम्---यदि * सर्वाश्च लोकानाप्रेोति सर्वाश्च कामान् य स्तमात्मानमनुविद्य विजानाति ' इति प्रजापतिविद्याफलार्थ मान् ' इति केवलं सर्वकामावाप्त्यर्थत्वेन श्रुतानन्दमयब्रह्मो पासना, “तेषां सर्वेषु लोकेषु कामचारो भवति' इति केवलं सवलाकावात्यथत्वन श्रुता दहरापासना च यथा स्यात् । यदि उक्तोपासनाभिः सर्वलोककामावाप्तिसहिता मुक्तिः, फला मधुविद्या कोसलविद्या लोकविशेषप्राप्तितत्रत्यभोगरहितकेवलमुक्तिफला रक्तं ब्रह्मानन्दैकप्रेप्सुमुपासनाधिकारिणं प्रति लोकविशेषप्रा प्तिः तत्रत्यभोगश्च न फलम् , किंतु स्वेप्सितफलप्राप्तौ अन्त रायमात्रमिति इष्यते, तदा निरन्तरायाविलम्बितेप्सितफल