पृष्ठम्:वादनक्षत्रमाला.djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । २४५ A पिष्ठादिवाक्यानामेव विधिशेषत्वेन प्रामाण्यमुक्तम् , न ब्रह्म परवाक्यानामिति ; अत एव ब्रह्मपलापादिशङ्कापरिहार लाभात् भारतवचनानुसारेण धर्मशब्दस्य अकिकश्रय:- साधनमत्रवाचितया ब्रह्ममाधारण्यसंभवे तत्प्रवृत्तिनिमित्ते विहितत्वानुष्ठेयत्वादिविशेषणानुप्रवेशेन ब्रह्मव्यवृत्तशक्तिक- स्पनस्य गौरवपराहततया भारतवचनस्य स्तुत्यर्थत्वकल्पना- नुपपत्तः; तस्मत न बाधितं मदनुमनम , त्वदनुमन तु अप्रयाजकमवति ।। अथाष्टमी कक्ष्या- प्रथमाध्यायाथवराधसमधा न तावत् अयुक्तम् , सामान्य प्रतज्ञानाप्रामाण्यशङ्कय: साधारण्य, केषुचिदक्रियार्थेषु अप्रा माण्यशङ्कां परिहृत्य केषुचित् गूढIभसधररासीत् इति कल्प- नस्यापहास्यत्वात्; यः खलु वध्यर्थवद मन्त्रनामधेयत्मक वदस्य धमप्रमाण्यं सप्रकारमुपपद्य स्मृत्याचरयरप तत्र सभवत् प्रामाण्यमुपपदयमस, स कथं जे मेनेि: ब्रह्मप्रम णवेचारमाधारण्येन धर्मप्रमाणवेचार प्रतिज्ञाय ब्रह्मपरवंद न्तभागरूपार्थवादसाधारण्येन आनर्थक्यादप्रामाण्यशङ्कामु- द्व्य क्रियाशेषार्थवाद मात्रे परिहारमाहन तु ब्रह्मविषय दान्तरूपार्थवादेषु- इति कथमिदमसारमुत्प्रेक्षणं न्यायविद: