पृष्ठम्:वादनक्षत्रमाला.djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ ४ पूर्वोत्तरमीमांसा तम् , त्वदनुमानं तु अप्रयोजकमिति ।। अथ सप्तमी न तावत् बाधत मदनुमानम् , पूर्वतन्त्र प्रामाण्यप्रति शय अक्रियार्थानामानर्थक्येनप्रामाण्यशङ्कायाश्च ब्रह्मपर वाक्यसधरण्येऽपि, क्रियाविशेषार्थववादेषु विधिशेषत्वेन । सार्थकतया प्रामाण्यप्रकारमुक्रव, ब्रह्मपरवाक्येषु स्वत: पुरुषार्थब्रह्मविषयतया क्रियाविधिशेषस्वमनपेक्ष्य स्वत एव प्रामण्यमिति तप्रामाण्यप्रकारमनुद्धट्य, तद्विषये गूढाभि- संधिरासीत् जैमिनिरिति प्रथमाध्यायोद्धटितविरोधपरिहा रसभवात् ; ‘ विप्रतिपत्तौ हविषा नियम्येत’ इत्याष्टमिका धिकरणसिद्धान्ते देवताय गुणत्वं न युक्तेिः, द्रव्यस्यपि गुणत्वाविशेषात् ; किं तु “ कर्मणस्तदुपाख्यत्वात्’ इति सूत्रशषत्क्ताः - हविस्त्यगरूपस्य यगकमेण हवे:घु उप- लभ्यमानत्वात् हवेःसमन्य बलीयः, हविर्हि त्यज्यमान मुपलभ्यते, न देवतेति एषेव मूलयुक्तिः- इत्याष्टमेिकाiधक- रणविरोधपरिहरलाभात् ; ‘चोदना पुनरारम्भः’ इत्यधि- करणे कर्मणां द्वारसद्भावमात्रमुक्तम् , न त्वीश्वरप्रसादप्र. त्याख्यानेन अपूर्वमेव द्वारमिति समर्थितमिति तद्विरोधष रिहरलाभात् ; ‘विधिना त्वेकवाक्यत्वात् ’ इत्यत्र वायुक्ष