पृष्ठम्:वादनक्षत्रमाला.djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावितगुणाम्नानेन ब्रह्मणो जीवादधिकत्वसिद्धेः तदुपा सनानां न क्रतुशेषत्वप्रसक्तिरिति वाच्यम् , अक्रियार्थानां विधिशेषत्वनियमस्य जैमिन्याभिमतस्य समन्वयाधिकरणेन भङ्ग कृत्वा वदान्ताना स्वातन्त्र्यण उपक्रमादत्तात्पयालङ्गन्न च ब्रह्मतदुणेषु प्रामाण्ये व्यवस्थापिते खलु अपहतपाप्मत्वादि गुणै: जीवाधिक ब्रह्म सिध्येत् , जैमिनिदृष्टया तेषां विधिशे २४३ न्मन्त्रार्थवादेषु- यथा * दिवमग्रेण मा लेखीरन्तरिक्षं मध्येन न द्या त धूमा गच्छतु अन्त रिक्षमार्च: पृथिवीं भस्मना पृणस्व स्वाहा ' ' अपहतपाप्मा वा ऋतव ब्रह्मापलापे सति तत्प्राप्युपाय: संन्यासोऽपि अपलपितो भवति; अत एव कर्मानधिकारिणामन्धपङ्ग्वादीनां कथांचवत् गत्युपन्यास: सन्यास इत मामासकप्रवाद: ; तस्मात् शास्त्र

वचनमपि अयुक्तम्, “ते वदन्ति महात्मानं कृष्णं धर्म स नातनम्' इति भारतवचनस्य * धम विग्रहवात्रामः' इति वत् स्तुत्यर्थत्वेनापि उपपत्तेः; तस्मात् मदनुमानं न बाधि