पृष्ठम्:वादनक्षत्रमाला.djvu/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ ४२ पूर्वोत्तरमीमांसा सिकमतविरुद्धम् .. वैयासिकतन्त्रे देवताधिकरणे देवतानां र्थितत्वात्; तथा * चोदना पुनरारम्भ:' इति द्वैतीयीकाधि म् , तदपि “ फलमत उपपत्तेः' इति वैयासिकाधिकरणेन विरुद्धम्; तत्र कर्मोपासनप्रसादितस्य परमेश्वरस्य फलप्रद ब्रह्मस मासि ' इत्यादिब्रह्मविषयाणि वाक्यानि जीवं ब्रह्म बोधयन्ती. ति “ विधिना त्वेकवाक्यत्वात् '– इति आक्रियार्थानां वि धिशेषत्वोक्त्या तेषामुपासनाविधिशेषत्वमुक्तं भवति; तदुपाः क्रतुशेषतां भजन्ते ; कर्तृमात्रस्य लौकिकक्रियासाधारण्येऽपि देहात्मभावेनापि लौकिकक्रियोपपत्ते: ; * आत्मानमुपासीत नूदितस्य आत्मनः स्वर्गादिभोक्तृयागादिविध्याक्षिप्तदेहाति रिक्तात्मरूपत्वेन अव्यभिचरितक्रतुसंबन्धितया तद्दारा वा क्यप्रमाणेन 'यदेव विद्यया करोति' इति श्रुतिप्रमाणेन च तासां क्रतुसंबन्धोपपत्तेः; न च अपहतपाप्मत्वादिजीवासं