पृष्ठम्:वादनक्षत्रमाला.djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४१ त्वम्, तस्मात् अक्रियार्थवाक्यजातमप्रमाणमुच्यते- इत्ये तदर्थकेन वेदेष्वर्थवादानामप्रामाण्यमाशङ्कय, ८ विधिना त्वे कवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः' इति सूत्रेण सिद्धार्थवादानां विधिवाक्येन एकवाक्यत्वात् विधीनां स्तुतिरूपेणार्थेन सप्रयोजना: स्युः– इत्येतदर्थकेन तेषां विध्येकवाक्यतया प्रामाण्यमुपपादितमर्थवादाधिकरणे; औौ दुम्बराधिकरणेऽपि- 'उत्तं तु वाक्यशेषत्वम्' इति अर्थ वादाधिकरणोक्तार्थस्मारणेन नहृढीकृतम्; धर्मविचारप्रति ज्ञाया ब्रह्माविचारमाधारण्ये हि * तस्य निमित्तपरीष्टि इति धर्मप्रमाणनिरूपणप्रतिज्ञापि ब्रह्मप्रमाणनिरूपणसाधार णी स्यात्; तथा मति अक्रियार्थानामानर्थक्यशङ्कायां केषां चिदक्रियार्थानां फलसाधनयागादिविधिशेषत्वेन केषांचित् स्वत:फलभूतब्रह्मप्रतिपादकत्वेन च प्रामाण्यमुपपद्यत इति विभज्य परिहरणीयम् ; एवमन्यत्रापि प्रमाणाध्यायार्थविरोधो ऽनुसंधेय:; तथा 'विप्रतिपत्तौ हविषा नियम्येत कर्मणस्तदुपा ख्यत्वात्' इत्याष्टमिकाधिकरणे ऐन्द्रपुरोडाशेषु हविः:सामा न्यात् आग्नेयविध्यन्त:, न तु देवतासामान्यात् ऐन्द्रविध्यन्त इति निर्णयार्थं प्रवृत्ते– देवतायाः शब्देन उद्देश्यमात्ररूप त्वेन गुणत्वात् इति युक्ति: जैमिन्यभिमता ; तदपि मतं वैया

  • W. 16