पृष्ठम्:वादनक्षत्रमाला.djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ ८० अथ षष्ठी कक्ष्या पूर्वोत्तरमीमांसा यदुक्तं विरोधो नास्तीति, तदसिद्धम्, ब्रह्मसंन्यासाभ्यु पगमानभ्युपगमाभ्यां विरोधस्याप्रत्याख्येयत्वात्, यत्तु जै मिनेः तदुभयाभ्युपगमप्रदर्शकं सूत्रम्, तत् तदभ्युपगम एव तस्य सिद्धान्त इत्यस्य ज्ञापकमिति न अवधारयितुं शा क्यम् , *विप्रतिषेधाचा समञ्जसम्' इति सांख्याधिकरणेोक्त न्यायेन जैमिनिमतस्य परस्परविरुद्धतया अनुपादेयत्वोद्धा टनपरत्वेन अन्यथासिद्धेः; यचोत्तं ब्रह्मानभ्युपगमतदभ्युप गामैकान्त्यादिषु जैमिनिबादरायणयो: विरोधसद्भावेऽपि ब्र यास्तस्या: चतुलेक्षण्या सह ऐकशास्त्र्यमुपपद्यत इति, तद् प्ययुक्तम्, अविरुद्धार्थत्वासिद्धेः; तथा हि- * तस्य निमि तपरीष्टिः' इति धर्मप्रमाणनिरूपणं प्रतिज्ञाय प्रथमाध्या हि * आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्माद् नित्यमुच्यते' इति सूत्रेण– आम्रायस्य कृत्स्रस्यापि प्रयोजनपर्यवसानाय क्रियार्थत्वावश्यंभावात् अतदर्थानाम्

  • वायव्यं श्वेतमालभेत भूतिकामः' इत्यादिक्रियावाक्या

नपेक्षिततया क्रियार्थत्वरहितानाम् आनर्थक्यं निष्प्रयोजन