पृष्ठम्:वादनक्षत्रमाला.djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । पुरुषाथोधिकरणे 'शेषत्वात् पुरुषार्थवादो यथान्येष्विति जैमिनिः' इति ब्रह्मापलापपरं पूर्वपक्षसूत्रम्, न तत् जैमिन्य दस्य ; अत एव ' पर जामानमुख्यत्वात् २ ३ ९ अनुष्ठेयासाधारण्यमपि य चाध्यात्मावदा जना इत्यादसूत्रषु त्र परामर्श जैमिनिरचोदना चापवदति हि' इति सूत्रं संन्या सापलापस्य जैमिनिना अभ्युचयवादत्वेन उपन्यस्तस्यैवानुवा दकम्, न तु तदीयमिद्धान्तम्य; अत एव “ तद्भदूतस्य तु ना तद्भावो जैमिनेरपि नियमातदूपाभावेभ्य:’ इति सूत्रे संन्यस्त वत: संन्यासात प्रचयति: जैमिनरपि न संमता इत्युक्तम् ; एव धमशब्दस्य सिद्धम् , * ये च वेदविदो विप्रा विरोधाभावात् कथंचित् विरोधसद्भावेऽपि ब्रह्मानभ्युपग द्वादशलक्षण्यामसूत्रितत्वात् धर्मशब्दसाधारण्याच तृभेदेऽपि ऐकशास्त्र्याङ्गीकारे न काचिदनुपपत्ति: ; त्वदनु मान तु अप्रयाजकमव, अन्ननुष्ठयस्याप धमशब्दगृहातत्वन्न जैमिनीयविचारप्रतिज्ञाविषयत्वोपपत्तेः इति ।