पृष्ठम्:वादनक्षत्रमाला.djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८ विरोधः; प्रसिद्धो हि विरोधः, चतुर्लक्षण्यां जैमिनिमतस्य प्रायः पूर्वपक्षीकरणदर्शनात्; न हि परस्परविरुद्धमतद्वया वलम्बनेन द्वाभ्यां प्रवर्तितं शास्त्रद्वयं ताभ्यामैकमत्येन एक प्रतिकोटितया यागादिकर्मपरत्वेन । फलमत उपपत्ते इत्यधिकरणे * धर्म जैमिनिरत एव' इति सूत्रे प्रयुक्तः ; आपस्तम्बेन च महर्षिणा “ धर्माधर्मौ चरत आवां स्वः इति न देवगन्धर्वा न पितर इत्याचक्षते अयं धर्मोऽयं धर्म इति यत्वार्या: क्रियमाणं प्रशंसन्ति स धर्म: यदूर्हन्ते सो नुसारेण धर्मजिज्ञासासूत्रगतस्यापि तस्य यागाद्यनुष्यपरत्वं वाच्यमिति धर्मब्रह्मजिज्ञासासूत्रयोः माधारणावान्तरप्र तिज्ञापरत्वाविभागकल्पनमपि न युक्तम् ; तस्मात् बाधितं पूर्वोत्तरमीमांसा नानुष्ठयम् तस्य त्वदनुमानम् , मदनुमान्न च नाप्रयाजकम् ) यत् यन स्पण यागात् इति । तन्न अथ पश्चिमा -- - रूपण अनुष्ठयपरधमशब्दश्राह्यत्वा असिद्धोऽयं जैमिनीयवैयासिकमतयो: विरोधः, चतुर्लक्ष ण्यां कचिदपि जैमिनीयमतस्य पूर्वपक्षीकरणाभावात्; यत्तु