पृष्ठम्:वादनक्षत्रमाला.djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला | भावात् ; अतो बाधितमिदमनुमानम् इति– ब्रह्म नोक्त साध्यवत् , कमान्यत्वात् घटवत्- इति । अथ तृतीया कक्ष्या २३७ न बाधितं मदनुमानम्, ऐकशास्त्र्यकल्पनेन प्रतिज्ञानि र्वाहोपपत्ते:; न च तत्कल्पकाभावः, वेदरूपैकग्रन्थव्या इति । धकः, वक्तृभेदेऽपि व्याकरणरूपैकप्रबन्धव्याख्यानत्वेन मनजयादित्यवृत्यो: ऐकशास्त्र्यदर्शनात्; नापि धर्मब्रह्मवि चारप्रतिज्ञोपक्रमौ तद्वाधकौ, धर्मशब्देन कर्मब्रह्मसाधारणेन द्वादशलक्षणीचतुर्लक्षणीसाधारणप्रतिज्ञायां वृत्तायां कर्मवि चारानन्तरम ' अथाता ब्रह्माजज्ञासा ' इत्यस्य * अथात: शेषलक्षणम्' इतिवत् अवान्तरप्रतिज्ञापरत्वोपपत्तेः; न च परस्परविलक्षणन्यायग्रथनं तद्वाधकम्, निर्णेयार्थानुसारेण यायवैलक्षण्योपपत्ते : ; द्वादशलक्षण्यामपि कर्मभेदशेषशेषि भावादिनिर्णेयार्थानुसारेण विलक्षणन्यायप्रथनदर्शनात्; अतो न बाधितं मदनुमानम्, त्वदनुमानं तु अप्रयोजकम्-- । अथ चतुर्थी कक्ष्या न्यायानामिह वैलक्षण्यं भेदमात्रं न विवक्षितम्, किंतु