पृष्ठम्:वादनक्षत्रमाला.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वोत्तरमीमांसा चितिप्राप्तिरूपप्रयोजनान्तरार्थम । एवं हि श्रयते-- * यां वै कांचिद्राह्मणवतीमिष्टकामभिजानीयात्तां मध्यमायां चिता तथा च यामिष्टकां प्रत्यक्षब्राह्मणविहितां पश्येन् , ता मग्रे पध्वसु चितिषु मध्यमचितावेव उपदध्यान् , न चित्यन्तरे–- इति तस्यार्थः । एवं च । वज्रिणीरुपद्धाति' इत्यादिप्रत्यक्ष नियमरूपप्रयाजनान्तराथै प्राम्रोपधानपुनर्विधानम् तद्वदिह विहिनम्यापि नैयमिकान्निहोत्रम्य पुनर्विधानमङ्गत्व रूपप्रयोजनान्तरार्थं भवेन् । तस्मान् नामाख्यातयोर्विरोधा प्रयोजक:, त्वद्धेतुश्च प्रतिकूलतर्कपराहत इति । धानामात न युज्यत , एकस्य स्वातन्त्र्यपारतन्त्र्यया: | ८ : तत्स धनार्थमन्याङ्गभावं भजते इति युक्तम् । तस्मान्मासाग्निहा