पृष्ठम्:वादनक्षत्रमाला.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तस्य मासगुणम्य च वधान वाक्यभदप्र सङ्गः । तस्मादनुवादपक्षस्यायुक्तत्वात् विधिपक्ष एवाश्रय णीय: । न च विहितस्य पुनर्विधानं संभवति—इत्याख्यातं भङ्गो न दोष इति अप्रयोजकस्त्वद्धेतुः, मद्धेतुश्च न प्रति वृकूलतकपराहत इति । विधिपक्ष एवाश्रीयते । विहितम्यापि विधानं सत्राङ्ग त्वसिद्धयथै युक्तम् ; मति हि सत्रप्रकरणमध्ये विधाने तस्य सत्राङ्गत्वं सिध्यति– यथा दर्शपूर्णमासप्रकरणे विहितानां प्रयाजादीनां दर्शपूर्णमासाङ्गत्वम् । दृष्टं च प्राप्तस्यापि पुन र्विधानं प्रयोजनान्तरार्थम * चित्रिणीरुपदधाति ? * वज्रिणी रुपदधाति ? इत्यादौ । तथाहि--' इष्टकाभिरन्नेि चिनुते ' इति विधिना इष्टकानामग्न्याधारस्थण्डिलविशेषनिर्वर्तकत्वमवग तम् । न च अनुपहिताभिरिष्टकाभिः स्थण्डिलं निर्वर्तयितुं क्यत तथापि “चित्रिणीरुपदधाति' इत्यादिविधिभिः कासांचिदि ष्टकानां प्रत्यक्षवचनेनोपधानं विधीयते । तत् तासां मध्यम