पृष्ठम्:वादनक्षत्रमाला.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तस्य भेदाभेदयोरौदासीन्ये सति, आख्यातसमानाधिकरणेन नाम्रा स्वशक्तिबलादाख्याते नैयमिकान्निहोत्रवर्तित्वापादनम विरुद्धम । आख्यातस्यापि कांस्यभोजिन्यायेन नामानुवर्तनं यायम नन्वक पूर्वोत्तरमीमांसा दप्रसङ्गान् । न च यदुक्तम्- इहाख्यातं भेदाभेदयोरुदासीनमिति, तद्यु क्तम, तस्य भेदपक्षपातित्वात् । तथा हि- इहाख्यातम्य नैयमिकान्निहोत्रविषयत्वे, तस्य परामर्श: तदनुवादन गुण विधानार्थः, तस्यापि विधानार्थो वा स्यात् । नाद्य:, प्राप्त तेषां द्वादशोपसदः' इति उपसदाम मात्रं विधीयते –इति न वाक्यभेदप्रसङ्ग इति वाच्यम् अङ्गाङ्गिभावादिना एकप्रयोगान्तर्गतौ सत्यां हि अनुष्ठाना न च पुरुषाथस्याम् होत्रस्य क्रत्वर्थानामुपसदां च अङ्गाङ्गिभावादिकमस्ति अत्रैव उपसद्मन्निहोत्राङ्गत्वस्य अन्निहोखस्योपसदङ्गत्वस्य