पृष्ठम्:वादनक्षत्रमाला.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नुरोधेन संकुचदृत्तित्वापादनं विशेषणतास्वभावसिद्धम,

  • नीलमुत्पलम् ' ' अरुणया गवा क्रीणाति' इत्यादिलौकिक

१ ३ । अत ज्ञात न तत् नाम्नः प्रधानभूताख्यात न्त्र्यस्याहानिरिति अत्रापि आख्यातस्वारम्यानुरोधेन नाम व्यावर्तकस्वभावविशेषणस्य स्वशक्तिबलेन विज्ञाय. पदसंकोचनमविरुद्धम . एवं नाम्रः स्वशक्तिबलानीतेऽर्थे आख्यातस्य वर्तनमप्यविरुद्धमेव । न हेि नैयमिवकाग्रिहोत्र विधिसंनिधिनस्ति इत्येतावता मासान्निहोत्खवाक्यस्थमाख्यातं तद्भिन्नत्वेन होममुपस्थापयतीति वक्तुं शक्यम् , तद्भिन्नत्व शक्त्यभावात् । किंतु नैयगिकान्निहोत्रसंनिध्यभावात् तदभि मत्वन नोपस्थापयतीति एतद्वत्तं शक्यम । तथा च आाख्या