पृष्ठम्:वादनक्षत्रमाला.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख्यातानुपस्थाप्याथसंस्पॉन आख्यातापस्थापिते एव अर्थे व पूर्वोत्तरमीमांसा नां षण्णां यागानां मध्ये कश्चिदपि आख्यातानुपस्थाप्योऽस्ति येन तमर्थ स्वयमुपस्थाप्य तत्र आख्यातमपि वर्तयतीति नाम्र पायान् इहापि स्वाग्भ्यभङ्गो न दोष इति त्वद्धेतुरप्रयोजकः, मद्धेतुश्च प्रतिकूलतकेंपराहत इतेि । नाम्रः स्वयं कंचिदर्थ धात्वनुपस्थापनीयमुपस्थाप्य तन् धातोर्वर्तनं यथा स्वातन्त्र्यम् , तथा धातूपस्थापनीयान नीयेऽर्थे तद्वर्तनरूपमपि स्वातन्त्र्यमस्तु । न हि आख्यातपः न–इति अर्धजरतीयमाश्रयितुं युक्तम् । तदाश्रयणे वा वैप रीत्यन स्वातन्त्र्यं किमिति नाभ्युपगम्येत ? तस्मात् नाम स्वारस्यभङ्गो न युक्त इति मद्धेतुनप्रयोजक:, त्वद्धेतुश्च