पृष्ठम्:वादनक्षत्रमाला.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कच्युतो भवति' ' अग्रीषोमीयमेकादशाकपालं पूर्णमासे प्राय कछत्त * उपा५ शुयाजमन्तरा यजति' * ऐन्द्रं दध्यमावास्याया म्' ' ऐन्द्रं पयोऽमावास्यायाम्' इति पौर्णमास्यमावास्याका लयुक्तविधिविहितानाम् आमेयादीनां षण्णां यागानाम , * स मिधो यजति' * तनूनपातं यजति' इति अकालयुक्तविधि विहितानां प्रयाजादियागानां च संनिधावाम्राते * दर्शपूर्ण मासाभ्यां स्वर्गकामो यजेत ' इति वाक्ये श्रुतेन यजिना वादनक्षत्रमाला । शेषात् आमेयादीनामिव प्रयाजादीनामपि लक्ष्णया ज्ञात वर्तमानदर्शपूर्णमासनामधेयमनुरुद्धष्य अनुवादे प्राप्त्रे, अथ प्रतिवादिनः षष्ठी कक्ष्या आख्यातस्य अङ्गीकृतम् । तद्वदिहापि अङ्गीकर्तु युक्तम् । तस्मादिह नाम्रो मुख्यार्थग्रहणे बाधकाभावात् अबाधित मुख्यार्थस्वारस्यभङ्गप्रसङ्गो दोषः स्यादेवेति मदीयहेतु प्रयोजक:, त्वदीयश्च हेतुः प्रतिकूलतर्कपराहत इति । तस्मिन्नेव न कचिदपि आख्यातं नामपरतन्त्रम् । नाम्रश्च आख्यातपारतन्त्र्यम् अा