पृष्ठम्:वादनक्षत्रमाला.djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऐकशास्त्र्यनिराकरणवादः । नत्वप्रवृत्तिनिमित्तककर्मवाचिधर्मशब्दवाच्यमपि भवति ; सा श्रयः:साधनता ह्यषा नित्य वदात् प्रतायत । ताद्रष्येण च धर्मत्वं तस्मान्नेन्द्रियगोचरः' इति वेदावगम्यश्रेयःसाधनता जातिगुणद्रव्याण्यपि अर्थ इति मीमांसकैरुक्तत्वात्; तेन अथाता धमाजज्ञासा इात इात विचाराथ कथान्तर प्रस्तूयत सूत्रगतधमशब्दगृहाततया तदास्तत्ववादना परषामभद्मनुमानम्--ब्रह्म स्वरूपप्र माणमाधनफलैः सह जैमिनीयविचारप्रतिज्ञाविषय:, अली देवतात्वेनान्वयात् जैमिनीये यागेषु देवताप्राधान्यतद्भाव विचारे देवतासामान्यात्मना विषयत्वमस्ति, देवतानां कर्मा धिकारानधिकारविचारे च तदात्मना विषयत्वमस्तीति सि