पृष्ठम्:वादनक्षत्रमाला.djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३ ४ पूर्वोत्तरमीमांसा मवलम्ब्य पयॉयत: सर्वेशरीरग्रह्णरूपसवात्मभाव: कल्पनीय इात न तस्य वदतः सुप्रासाद्वरास्त ; नाप लाकत: ; यद्यपि

  • यद्रह्मविद्यया सवै भविष्यन्तो मनुष्या मन्यन्ते किं तद्रह्मा

वेद्यस्मात्तत्सर्वमभवत्' इत्यादिश्रुतिषु जीवस्यापि मुक्तौ सार्वा त्म्यं प्रसिद्धतरम्, तथापि सिद्धसाध्ययो: सार्वात्म्ययो: सि

तस्मात् मद्

नुमानस्य न बाधासिद्धी, त्वदनुमानं तु अप्रयोजकमिति अनयंव भङ्गन्या घटापादानत्वादना घटादशवछदवान्यत्व स्यापि सिद्धौ ब्रह्मणः स्वोपादेयमकलवस्तुवाचकशब्दवाच्य इति सर्वोपादानत्वहेतुकसर्वशब्दवाच्यत्व समर्थनवादः ॥ १८ ॥ <