पृष्ठम्:वादनक्षत्रमाला.djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जायन्ते' इत्यादिश्रुतिप्रसिद्धं तज्जत्वादिकमनुवदतीति यु क्तम्, सारूप्येण तस्य शीघ्र बुद्धिस्थिरीकरणात्, न तु । अदृष्टद्वारकं जीवजन्यत्वादिकम्, तस्य पुरुषयत्रेन विलम्बितं बुद्धिस्थिरीकर्तव्यत्वात् ; अत एव हि । यतो वा' इत्या दिकं चिच्छक्तिपरम्, तदर्थस्य ब्रह्मणि कथमन्वय: इत्याशङ्का वारणार्थम * सर्व खल्विदं ब्रह्म तजलानिति शान्त उपासीत’ इत्युपक्षिप्तब्रह्मोपासनापेक्षितगुणविधानार्थे * मनोमयः प्राण विशेषणमुक्तम् ; * यदेष आकाश आनन्दो न स्यात्' इत्या दिश्रुतिषु आकाशशब्दोक्तायाः चिच्छत्तेरपि अयमात्मा चैत्रशरीरस्य चैत्र इव ; अतो यथा शरीरकृतं जन्मस्थितिलयं लयं ब्रह्मणो भवतीति * तज्जलान्' इत्येतत् युक्तमिति तद् भप्राय: ; य तु जावस्य सवात्मभावः प्रासद्वतरः इत्युक्तम् : तत् विपरीतम् , * इदं सर्वं यद्यमात्मा ' ' आत्मैवेदं सर्वम्

  • सर्वो वै रुद्रः' ' पुरुष एवेदं सर्वम्' इत्यादिश्रुतिषु * रुद्रो

ह्यवैतत्सर्वम्' इत्यादिस्मृतिषु च ब्रह्मण एव हि तत् प्रसिद्ध तरम्; जीवस्य तु * योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः। स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम्' इत्यादिश्रुति