पृष्ठम्:वादनक्षत्रमाला.djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३ ० पूर्वोत्तरमीमांसा सच्छब्दस्य सूक्ष्मचिदचिद्विशिष्टवस्तुपरत्वकल्पने प्रमाणा भावात्; * सदेव' इत्यवधारणस्य असत्कारणत्वनिषेधदृढी करणार्थत्वेन * एकमेवाद्वितीयम्' इति पदानामधिष्ठात्रन्तर निषेधढीकरणार्थत्वेन च अन्वयसंभवात् ; अत : सत्पदं विषयत्वसंभवेऽपि दाष्टन्तिकं मुख्यप्राधान्यापेक्षसर्वविज्ञा गौणत्वे तत्र मुख्यसर्वविज्ञानदृष्टान्तीकरणायोगः, दाष्ठन्ति कानुगुण्याथै दृष्टान्तेऽपि सर्वविज्ञानस्य * सवै मृण्मयम् मुख्यगौणत्ववैरूप्यापेक्षया सत्येव गौणत्वे तत् चकाचवत् प्राधा न्यापेक्षम् अन्यत्र प्रकारैक्यापेक्षम् इत्यवान्तरवैरूप्यस्य स ह्यत्वात्, सर्वशब्दासंकोचलाभेन स्वारस्याच्च ; * सर्व खल्वि दं ब्रह्म ' इत्येतदपि जीवसावत्म्याविषयमित्येव वक्तुं युक्तम तत्सार्वात्म्यस्य प्रसिद्धतरत्वात् ; प्रपञ्चजन्मस्थितिलयेषु च अदृष्टद्वारा जीवाधीनत्वस्यापि सत्त्वाच ; अतो मदनुमानस्य न बाधासद्वा, त्वदनुमान च अप्रयाजकामात ।