पृष्ठम्:वादनक्षत्रमाला.djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाल । यम् ; मृत्पण्ड एव घट: कृतः इति यवहरानुसारेण तस्य घटद्युपादानत्वात् ; न च उपादानगतयावदाकारानु वृत्तिरुपादेये नियतास्ति, क्षीरस्य वत्सस्य च यावदाकारा- नुवृत्यभावेऽपि लोके ‘ऋषभोपानहोर्बः’ इति व्यकरण सूत्रे च क्षीरस्य दक्षुि वत्सस्य ऋषभे उपादानवव्यवहा रात्; मृत्पिण्डगतमृत्वरूपकिंचिदकारानुवृत्ति: घटादिष्व स्त्येव ; एव च ‘सर्वे मृण्मयं विज्ञातं स्यान' इत्यत्र सर्व- शब्दः ‘एकेन मृत्पिण्डेन' इति प्रागगृहीतैकमृत्कूटविकारघ दशरवादसामस्त्यपरा युक्त ; एवं दृष्टान्तस्य मुख्यत्वव्य वस्थितौ तद्रौणत्वमुखेन आपतन् दQन्तिकस्य गौणत्वं = A + K प्रत्याख्यातं भवति ; दाऽन्तिक सवविज्ञानं प्राधान्यक्षयः तया गणम् , दृष्टान्ते तु तत्प्रकरैक्यविषयतया इति तयोर्वैरूप्यं च परिहृतं भवति ; ‘सवे खल्विदं ब्रह्म’ इत्या दिश्रुतिरपि न जीवविषया, “ तज्जळान्’ इति सर्वस्य प्रप वरय ब्रह्माधीनजन्मस्थितिलयत्वोक्तेर्जवेऽनन्वयात्; अ तो मदनुमानस्य न बधासिी, वदनुमानं च अप्रयोजक- भवत । अथ द्वादशं सद्विज्ञानेन सर्वविज्ञानं मुख्यमुपपादयितुं न शक्यम् ,