पृष्ठम्:वादनक्षत्रमाला.djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८ पूवत्तरमीमांस त्वम् ‘एकेन मृत्पिण्डेन’ इति एकग्रहणमपि प्रसाधयति; न हि। एकमृत्पिण्डज्ञानेन देशान्तरकालान्तरवर्तिसकलमृत्पिण्डज्ञानं कथमपि समर्थयितुं शक्यम् ; ‘सर्वं खरेवदं ब्रह्म’ इत्या दिश्रुतिस्तु जीवविषया, तस्यैव पर्यायेण देवमनुष्यपशुप क्षिसरीसृपादिसर्वात्मभावस्थ लोकवेदयोः प्रसिद्धतरत्वात् ; अस्ति च जीवेऽपि ब्रह्मशब्दः “ इदं ब्रह्मागच्छति’ इत्यादि श्रुत्यन्तर; अत: त्वदनुमानस्य बाधासिद्धी तदवस्थे ; मदनु- मानं च न अप्रयजकम् इति ।। अथैकादशी उदाहृतच्छान्दोग्यश्रुतिस्तावत् ब्रह्मणः सवपादनत्वे प्र मणं भवत्येव ; तत्र हि ‘सदेव सोम्येदमग्र आसीदेकमेवा द्वितयं ब्रह्म’ इत्यत्र सत्पदं सूक्ष्मचिदचिद्वैपापन्नचिच्छक्ति विशिष्टशिवपरम्; अन्यथा तदतिरिक्तजीववर्गादिसत्वेन अवधारणविरोधात् ; तज्ज्ञाने च तत्कार्यं सर्वमपि विषयो भवति, कायद्रव्यस्य कारणानन्यत्वात् ; तद्वतस्थोल्यावस्था पर न विषय: ; अत: तनाकारेण अश्रुतत्वादिश्रवणमुपपद्यत ; दृष्टान्तsiषे उपादानज्ञानेन उपादेयन ज्ञातत्वविषय एव ; न च मृदेव । घटादीनामुपादानम् , न तु मृत्पिण्डःघटा दिषु मृदाकारस्येव पिण्डाकारल्यानुवृत्त्यभावादिति वा