पृष्ठम्:वादनक्षत्रमाला.djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदनक्षत्रमाला । २२७ वृक्षद्यभिमानिजीवाश्रितत्ववत् तेषां ब्रह्माश्रितत्वस्यापि तत्प्र वृत्तिनिमित्तकशब्दवाच्यताप्रयोजकसंबन्धविशेषगर्भस्य सि डैः ; अत मदनुमनस्य न बधासिद्ध, त्वदनुमानमप्रयोज- कमेव इतेि ।। अथ दशमी--- A . सर्वविज्ञानश्रुतिस्त।वन् ब्रह्मणः सर्वोपादानत्वे प्रमाणं न भवति, मृत्पिण्डस्य ज्ञानेन तदभिन्नस्य घटशरवादेरेिव ब्रह्म ज्ञानेन तद्भिन्नस्य प्रपञ्चस्य ज्ञातत्वसंभवन सर्ववि- ज्ञानप्रतिज्ञानस्यैव ब्रह्मप्राधान्यस्तावकतया औपचारिक त्वत् ; न च तस्य अपचरिकत्व मुख्यमवावशनदृष्टा न्तंकरणायागःचन्द्रमण्डलमेव जग।द्वसृमरकन्तमना हरमस्य मुखम्-- इत्यादिव्यवहषु मुख्यस्याप स्तुत्य- थपचारिकदृष्टान्तकरणस्य बहुलमुपलम्भात ; मृत्पण्डस्य घटशरावादीनां च भिन्नभिन्नमृतकार्यतया तम्य तदुपादन- त्वभावेन दृष्टान्तोपन्यासस्यापि मातेकत्वरूपप्रकरंक्य विषयत्वेन औपचरिकत्वाच्च ; दृष्टं iहे देवदत्त एवं भोजयि तव्यः इतेि देवदत्तभजनलक्यख्यननन्तरम् , एतेन यज्ञद तभोजनं व्यख्यातमिति अव्याख्याते ऽपि व्याख्यातसमा- नप्रकारकत्वेन व्याख्यातत्वव्यवहारः; एवंरूपमौपचारिक