पृष्ठम्:वादनक्षत्रमाला.djvu/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६ पूवोत्तरमीमांस

  • युपगतत्वात् ; नीलत्वाददृष्टान्तवर्णनमपि अयुक्तम् , रूप

त्वादप्रतिदृष्टान्तसद्भावात्; तस्मात् तव मते ब्रह्मणः संबन्धविशेषगर्भवृक्षत्वाश्रयत्वे प्रमाणाभावेन कालादावतिप्र सङ्गतदवस्यत् त्वदनुमानस्य बाधासिी तदवस्थे, मदनु मन च नाप्रयजकमेतं ।। अथ नवमं-- ब्रह्मणः सवपादनभव प्रमणाभावsiसेद्धःछ।न्द- रयं ब्रह्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय ‘ यथा सोम्यैकेन मृत्पिण्डेन सर्वे मृण्मयं विज्ञातं स्यात्' इत्यादिना तत्रोपादा नपदेयभवपन्नमृत्पिण्डघटाददृष्टान्तपादानसमध्यात् व्र ह्यप्रपञ्चयार्षे उपनपद्यभाव विवक्षित इत्यवगमत् ; संभवतश्र दृष्टन्तसम्यरय त्यागायोगात् ; न च तथापि वृक्षादीनामुपादानोपादेयभावसंबन्धेन ब्रह्माश्रितत्वसिद्धा- वपि वृक्षत्वादीनां तथाभूतसंबन्धविशेषेण ब्रह्माश्रितत्वं न सिध्यति ; रूपत्वदन घटद्यनाश्रितत्ववत् तेषां ब्रह्मना- श्रितत्वस्यापि उपपत्तेरिति वाच्यम् , ‘आत्मैवद सर्वम्’ ‘सवं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत’ इत्यादिश्रुतौ सवपादानभावप्रयुक्तसवेप्रपञ्चसामनाधिकरण्यव्यवहार शनेन- वृक्षोऽयं जीवतीत्यादिव्यवहारानुसारेण वृक्षत्वादीनां ९