पृष्ठम्:वादनक्षत्रमाला.djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाल । लमाधारणसवधारताप्रयोजकसबन्धमात्रेण तस्य वृक्षत्व श्रयत्वोपपत्ते: ; अतस्स्वया कालातिप्रसङ्गो निरसितुं न श• क्यते इति । त्वदनुमनस्य बाधासिी तदवस्थे, मदनुमनं च नाप्रयाज कामते ।। अथ सप्तमी ब्रह्मणः संबन्धविशेषगर्भ वक्षत्वाश्रयत्वमस्तीत्यत्र प्रम- णाभावोऽसिद्धः; तस्य । श्रुतिसिद्धेन सवपदानभावेन प्रा- प्तस्य वृक्षपादानत्वस्य नेिवहार्ये काळगुणजातस्य काल इव वृक्षत्वस्य ब्रह्मणि सर्वाधारताप्रयोजकसंबन्धभिनेनापि संबन्धवशेषेण वृत्तरभ्युपगन्तव्यत्वं सांत नलत्वाद्घटादा विव वृक्षस्वस्यापि ब्रह्मणि तट्टारकवैशेषिकसंबन्धस्याप्रत्या- ख्येयत्वात्; तस्मात् मदनुमानस्य न बधासिद्धी, त्वदनुमन तु अप्रयोजकमेवेति ।। अथष्टमी-- १ ब्रह्मणः सवपादनभावे तव नास्ति प्रमणम् ; “ आमन आकाशः संभूतः ’ ‘यत वा इमानि भूतानि जायन्ते ‘सवण ह वा इमानि भूतान्याकाशादव समुत्पद्यन्ते ’ इत्याद्युपादानत्वसमर्पकश्रुतीनां त्वया चिच्छक्तिविषयत्वस्या-

  • V. 15