पृष्ठम्:वादनक्षत्रमाला.djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२४ पूर्वोत्तरमीमांसा- पादानत्वं च प्रसज्यत ; अतः कालवत् ब्रह्मणः सवधार तया वक्षत्वाश्रयत्वेऽपे तत्प्रवत्तनमत्तकशब्दवाच्यत्वं व• क्षोपादानत्वं च न संभवतीति त्वदनुमनस्य बाधासिद्धी तदवस्थ ; मदनुमान च । नप्रयजकम् , ब्रह्मणः वृक्षत्व श्रयत्वमत्रेण तत्प्रवृत्तेनभत्तकशब्दवाच्यत्वं कालस्यापे त द्वाच्यत्वं स्यादिति विपक्षबाधकानुकूलतर्कसद्भवात् इति । अथ पञ्चमी त्वयापि वृक्षत्वाश्रयत्वं तप्रवृत्तिनिमित्तकशब्दवाच्यताय प्रयोजकमेष्टव्यम् , न तु वृक्षाभिन्नस्वम् , वृक्षभिमानि- वाच्यपकत्वात् ; तत्र आश्रयत्व वयाप कालfतप्रसङ्गवर णाय सर्वाधारताप्रयोजकसंबन्धातिरिक्तसंबन्धविशेषगर्भमेष्ट- व्यम् ; मयापि तथैवेष्यत इति नातिप्रसङ्गः; अतो मदनुमा नस्य न बाधासिद्धी, त्वदनुमानं च अप्रयोजकमेवेति ।। अथ षष्ठी वृक्षाभिमानिजीवस्य वृक्षत्वाश्रयत्वं संबन्धविशेषगर्भमि- त्यत्र अस्ति प्रमाणम्- वृक्षो जीवति- इत्यादिसामानाधि- करण्यव्यवहारः ; ब्रह्मणस्तु तत् संबन्धविशेषगर्भमित्यत्र नास्ति प्रमाणम् ,‘ अक्षरमम्बरान्तधृते:’ इत्यधिकरणसिद्धका