पृष्ठम्:वादनक्षत्रमाला.djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदनक्षत्रमल। २२३ तस्मात् ब्रह्म वृक्षत्वजातिप्रवृत्तिनिमित्तकशक्त्या वृक्षशब्द वाक्यं न भवति, उभयसिद्धत्वदुक्तसाध्यवद्भिन्नत्वात् , यत् उभयसिद्धत्वदुक्तमध्यवद्भिन्नम् , न तत् वृक्षवजातिप्रवृत्ति निमित्तकशक्त्या वृक्षशब्दवाच्यम्- यथा कूटम् इति ॥ अथ तृतीय-- वृक्षत्वप्रवृत्तानामन्तकशक्त्या वृक्षशब्दवाच्यत्वं प्रय जकं वृक्षशब्दप्रवृत्तिनिमित्तवृक्षत्वाश्रयत्वम् , तत् पार्थि- वद्रव्यस्य ब्रह्मणश्च अविशिष्टमः अत: पार्थिवद्रव्यवत् । r ब्रह्मणsiषे मदुक्तमध्यवत्त्व युज्यत इतेि मदनुमानस्य न बधः; नपि हत्वांसिद्भिः, कायोवरथश्रयकारणत्वस्य उपादानलक्षणतया तस्यापि ब्रह्मपार्थिवद्रव्ययोरविशिष्ट स्वात्; त्वदनुमानं तु अप्रयोजकम् , उभयसिद्धमदुक्तसा- ध्यवद्भिन्नस्यापि ब्रह्मणो वृक्षत्वाश्रयतया तत्प्रवृत्तिनिमित्त- कशब्दवाच्यत्वपपत्तेः इति ॥ अथ चतुर्थी वृक्षत्वजात्याश्रयत्वमावस्य तत्प्रवृत्तिनिमित्तकशब्दवाच्य ताप्रयोजकत्वे कायोवस्थाश्रयकारणत्वमात्रस्य उपादानलक्षण वे च कालस्यापि वृक्षत्वप्रवृत्तिनिमित्तकशब्दवाच्यत्वं वृक्षो