पृष्ठम्:वादनक्षत्रमाला.djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्वोपादानत्वहेतुकसर्वशब्दवाच्यत्व- समर्थनवादः॥ व्याकरणश्रतेबलदेव सर्वोपादानत्वश्रुतिबलादपि ब्रह्मणः A • सर्वशब्दवाच्यत्व सिध्यतीत निर्णेतु कथान्तर प्रस्तूयते ब्रह्म वृक्षत्वतिप्रवृत्तिनिमित्तकशक्त्या वृक्षशब्दवाच्यम् , वृक्षपदनवत् , यत् वृक्षपादनम् तत् वृक्षत्वजातप्रवृत्ते निमित्तकशक्त्या वृक्षशब्दवक्रयम्- यथा वृक्षपादनपार्थि वद्रव्यम् इति प्रथमा कक्ष । अथ द्वितीया- वृक्षकारपरिणतस्य वृक्षभिन्नस्य पार्थिवद्रव्यस्येव नि- र्विकारतया वृक्षाकारपरेणतेरहेतरस्य तत भिन्नस्य वक्ष ऽयं जीवति- इत्यादिवृक्षशब्दसामानाधिकरण्यव्यवहारवि- षयत् वृक्षाभिमानितवतोऽपि भिन्नस्य ब्रह्मणः त्वदुक्तशः क्त्या वृक्षशब्दवाच्यत्वं न संभवतीति बाधितमिदमनुमानम् ; हेतुश्च असिद्धः, कार्याकारपरिणततदभिन्नद्रव्यस्य उपादान- त्वन अतथाभूतस्य ब्रह्मणः कांचदप्युपादानत्वासभवात्