पृष्ठम्:वादनक्षत्रमाला.djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदनक्षत्रमाल । २२१ सारेण स्रोतुं युक्तमिति तव्द्यकरणमर्यादामतिलङ्घ-अहं । भुक्त्वा इत्यादि प्रयोगसमर्थनभ्याकर्तव्यत्वात् व्याकरणमयों- दया च अत्र कर्तरि तृतीयानुपपत्तेः त्वद्धेतोरेव बाधासिद्धि- दोषः, न मर्धेतोरिति सहथैवात्र तृतीया इति युक्तम् ॥ इति व्याकरणश्रुतिगततृतीयैकवचनसम थेनवादः ॥ १७ ॥