पृष्ठम्:वादनक्षत्रमाला.djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२० पूर्वोत्तरमीमांसा- अथ नवमं- अनेन जीवेन' इत्यस्य संनिहितजीवपरत्वे त्रिवृत्कर. णीयतेजोऽबन्नाभिमानिदेवतात्रयपरत्वं वक्तव्यम् , संनिधाने विशेषाभावात्; तथा च ‘जीवेन' इति एकवचनमनुपपन्नम्; जीवपदं च जलाभिमानिनि नारायणेऽनुपपन्नम् ; तस्य ब्रह्म- कोटित्वाङ्गीकारात् ; ततश्च ‘जीवेन ’ इत्यत्र प्रकृतिप्रत्यययो: असामजस्यम् , “ आरमना’ इत्यस्य वैयर्थम् इति बहुदो- घाभ्युपगमात् वरमेकस्यैव ‘अनेन' इति इदंशब्दस्य-अय- महमागच्छामेिं- इत्यादाविव न आंतप्रयोजनत्वभ्युपगमः; अत: तन्निर्वाहय यत्नान्तराश्रयणमेव युक्तमिति न मद्धेतो- रुक्तदोषःकिं तु त्वद्धेतोरेव इति । अथ दशमी जीवेन' इत्यत्र एकवचनं जीवजीवसमुदाये जीवपदं च -काकद्दधे रक्ष्यताम् इत्यत्र एकवचनवत् , काकतदन्यसमु दाय काकपदवच्च-उपपद्यते ; त्रिमूर्यन्तर्गतो नारायणःपर- नारायणादन्यो जीव इति पक्षे तु तत्र प्रकृत्यंशस्य न का- प्यनुपपत्ति: ; तस्मात् “ आरमना’ इत्यतवन्मात्रस्य मत्पक्ष नातिप्रयोजनत्वम् ‘अनेन’ इति प्रथमश्रुतपदसार्थकत्वानु-