पृष्ठम्:वादनक्षत्रमाला.djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदनक्षत्रमाला । २१९ अथाष्टम-- ‘जीवेनामना’ इत्यस्य जीवशरीरकेण मया इत्यर्थवर्ण नायाम् ‘ अनेन' इति पदं व्यर्थं स्यात् । न हि मया इत्यस्य अर्थः स्वातिरिक्तोऽपि कश्चिदस्ति । येन तव्याव र्तनाय तत्सार्थकं भवेत् । जीवरूपेण केनचिदात्मना सह इत्यर्थवर्णनायां तु त्रिवृत्करणीयभूताभिमानित्वेन संनिहितं परामृशत: ‘ अनेन' इत्यस्यासंनिहितजीवन्तरव्यावर्तनया सार्थकत्वं लभ्यते । अतः प्रथमश्रतपदसाथैकत्वलम्भनर्थ चरमश्रुतपदस्य अनतेप्रयोजनत्वश्रयणं न दोषाय । तस्मात् ‘आत्मना’ इत्यस्य साधकत्वलाभमनुरुद्धश्च न यत्नान्तर मस्थयम् । यत्तु प्रवेशांक्रयामात्रान्वयमङ्गीकृत्य प्राक्सिद्ध वैयाकरणमर्यादयैव कर्तरि तृतीयासमर्थनम , तत्तुच्छम , क्रत्वप्रयाग कारकान्तरस्य एकांक्रयन्वयंऽप समनकतृ कत्वनिर्वाहार्यं कर्तुः क्रियाद्वयान्वयावश्यंभावात् कर्व्य- करणासंबन्धे अहमिति प्रथमान्तानन्वयप्रसङ्गाच्च । व्याक रणकतुः आख्यतेनाभिधानमपक्ष्यैव तत्र प्रथमाय: समथु नीयत्वात् । संज्ञमूर्तिक्लुप्यधिकरणे परमेश्वरस्यानुप्रवेश इव व्याकरणेऽपि कर्तृवव्यवस्थापनेन तद्विरोधापत्तेश्च । तस्मारवद्धेतोरेव प्रागुक्तदोषःन ।। मद्धतरात