पृष्ठम्:वादनक्षत्रमाला.djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । तस्य कस्याच्चत् प्रमाणस्य अदशनात् ; न च सवाधारत्वात् ब्रह्मणः शरीरत्वाधिकरणत्वमपि तस्य अप्रतिक्षेप्यमिति वा च्यम्, कालादिसाधारणेन सर्वाधारताप्रयोजकसंबन्धेन प्रवृ योजकसंबन्धविशेषेण शरीरत्वाधिकरणत्व एव प्रमाणस्य मृग्यत्वात् । तस्मात् परमेश्वर: शरीरशब्दवाच्यो न भवति, शरीरत्वानधिकरणत्वात्, यत् शरीरत्वानधिकरणं न तत् शरीरशब्दवाच्यम्- यथा जीवस्वरूपम् – इति । अथ तृतीया कक्ष्या २० ९

  • सर्व खल्विदं ब्रह्म ' ' सर्वो वै रुद्रः' । अनेन जीवेनात्मना.

नुप्रविश्य नामरूपे व्याकरवाणि ' ' तद्वेदं तह्मव्याकृतमासीत् अथ चतुथा नामानि कृत्वाभिवदन्यदास्ते ' इति श्रुतिरूपप्रमाणसद्भा वात् । अतो न मद्धेतुरसिद्धः, त्वद्धेतुरेवासिद्ध इति ।

  • W. 14
  • सर्व खल्विदं ब्रह्म' “सर्वो वै रुद्रः' इति श्रुतिद्वयमौ