पृष्ठम्:वादनक्षत्रमाला.djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ ० ६ ६ एव, तदा तद्भोगायतनत्वसत्त्वात् । तस्मान्मदुक्तशरीरलक्षणे न कश्चिद्दोषः । त्वदुक्तं तु लक्षणमयुक्तम् , पृथिव्यादीनां परब्रह्मशरीरत्वाभावप्रसङ्गात् । पृथिव्यादिपर्यायेषु सर्वेष्वपि प्रतिपययम् आदरेण शरीरत्वप्रतिपादनस्य गौणत्वोक्त्ययो पूर्वोत्तरमीमांसा इष्यत यत एतमथ विद्यामचेतनम् । विद्याविद्यात्मक सर्व विश्धं विश्वगुरोर्विभोः । रूपमेव न संदेहो विश्धं तस्य वशे यत:' इति प्रपश्वस्य पर ब्रह्मशरीरत्वासंदेहोक्त्या *विश्धं तस्य वशे यतः' इति तस्य तच्छरीरत्वव्यवस्थापकलक्षणानुगतिप्रदर्शनेन च तौ णत्वाशङ्कायाः सुदूरनिरस्तत्वाच । “ विश्धं तस्य वशे न क्षितम्, यत: तावन्मात्रेण भृत्यादिशरीरमपि स्वाम्या दीनां शरीरं भवेदिति दोषः स्यात् । किं तु व्यापनेन नियमनं लक्षणतया विवक्षितम् । तच * विभोः' इति विशेषणेनाविष्कृतम् । न च तद्विशेषणं नियमनसामथ्र्यं परम् , तस्य *Iवश्धगुराः ' इत्यनेन लाभात् । तस्मात् मदु क्तमेव लक्षणं युक्तमिति पृथिव्यादीनां तद्योगात् मद्धेतुन