पृष्ठम्:वादनक्षत्रमाला.djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्तर्यामिविषयपृथिव्यादिशब्दवा च्यत्वसमर्थनवादः । अथ शरीरवाचिनां गुणवचनब्राह्मणादिशब्दानामन्त र्यामिपर्यन्तत्वसिद्धावपि पृथिव्युदकादितटस्थद्रव्यवाचिनां त पर्यन्तत्वं तावता न सिध्यतीति शङ्कानिरासाय तेषामपि शरारत्वप्रसाधनाथ कथान्तर प्रस्तूयत भूगोलसरित्समुद्रमहीधरादिकं शरीरं भवितुमर्हति, श ोरलक्षणयोगित्वात्, यत् शरीरलक्षणयागि तत् शरीरम था अस्मदादिशरीरम्- इति प्रथमा कक्ष्या । असिद्धोऽयं हेतुः, शरीरलक्षणस्य करचरणादे: भूगोल ादिष्वभावात् । अतो भूगोलकादिकं शरीरं न भवति, लक्षणरहितत्वात्, यत् शरीरलक्षणरहितं न तत् शरीरम् था परं ब्रह्म- इति द्वितीया ।। करचरणादिकं न शरीरलक्षणम् , मनुष्यपशुपक्षि सरी पतरुगुल्मलतादिशरीरेषु तम्य तथाभूतस्य वा कस्य