पृष्ठम्:वादनक्षत्रमाला.djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६ पूर्वोत्तरमीमांसा धाय तस्य विहितसंख्यासंपत्तिरूपदृष्टार्थत्वं श्रूयते । यन् तत्र ग्रहणम्, तत् अनुवचनाभ्यासविधौ अनुवचनस्यैवोद्देश्य त्वासंभवात् प्राथम्यस्य क्रियाविशेषणत्वे स्रीलिङ्गायोगाश्च यज्ञानां यज्ज्योतिष्टोमः' इत्यादिष्वपि निर्धारणषष्ठयन्तस. मानाधिकरणयज्ञशब्दद्वयेन साक्षाज्ज्योतिष्टोमनाम्रा च सम भिव्याहारः साक्षात्प्राथम्याश्रयप्रयोगाद्यतिलङ्कने कारणमस्ति न चेह तथा साक्षात् ब्राह्मणत्वाद्याश्रयजीवातिलङ्कने किंचि त्कारणमस्ति । तस्मादृत्यभेदेऽपि प्रथमप्रतीतेर्वेदिकार्थग्रहण नियामकत्वस्य अनेकन्यायासिद्धत्वात औन्तयमिणः शिवस्य तदाश्रयत्वम्, तद्वत् गौरत्वाद्याश्रयत्वं च ब्रह्मविदनुसंधान धीराणां परितुष्टयै चक्रव्यूहमिव गाहमानानाम् । त्वद्व इति ब्राह्मणादिशब्ददृष्टान्तमसक्तगौरादिशब्दवाच्य त्वशङ्कानिरासार्थान्तर्यामिशक्तिवादः ।। १४ ।।