पृष्ठम्:वादनक्षत्रमाला.djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । प्राथम्यसयुक्तस्य ज्यातष्टामस्य क्रतारवाज़ भवत् ; प्रकरणा नुग्रहलाभात् । न च प्राथम्यसंयुक्तावस्थापन्नस्यैव प्रहण स्यादात प्रकरणानुप्रह्लाभ: ; प्रयागावशष यः प्राथम्यसयुक्तः क्रतुः तस्य तदवस्थानापन्नस्यापि ग्रहणसंभवातू प्राथम्यवि .. . . त्पातकशान्तये ' * श्रोत्रियान्भोजयेत्पित्र्ये ' ' संदेहे साक्षिण पृच्छेत्' इत्यादिप्रयोगेषु हि पुरहन्तृत्वच्छन्दोध्येतृत्वसाक्षा द्रष्टत्वादिविशेषणानां तदवस्थापन्नग्रहणार्थत्वं विना इतरव्या वर्तकत्वमात्रेण उपयोगो दृश्यते । न चैवं सति “ त्रिः प्रथ मामन्वाह' इत्यत्रापि प्राथम्यसंयुक्तमात्रस्य अभ्यासविधौ प्रयागावशष प्राथमन्यसयुक्ता प्रवावाजाया यत्रतत्रस्थाप अ भ्यसनीया स्यादिति वाच्यम् ; प्रवोवाजीया यदि कस्यां चिदिष्टौ मध्ये अन्त्ये वा स्यात्, तदानीम् अन्या काचिन् प्रथममनुवर्तनीया भवेत् ; तथा च सापि प्राथम्यसंयुक्तत्वावि शषात् त्रिरभ्यसनीया स्यादिति पञ्चदशतासंपत्तिरूपदृष्टार्थता त्रिरभ्यासस्य न स्यात् । * पश्चदश सामिधेनीरनुब्रूयान ' इति विधाय एकादश ऋचः पठित्वा * त्रिः प्रथमामन्वाह त्रिरु तमां ताः पश्चदश संपद्यन्ते ' इति त्रिरनुवचनाभ्यासं वि