पृष्ठम्:वादनक्षत्रमाला.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४ तावबूताम्' इत्यादिवाक्यम् उपांशुयाजस्य शीघ्रप्रती. यविशेषोपादानेन आग्नेयाग्रीषोमीयवत् तस्यापि अधिकार वाक्यगतपूर्णमासपदेन ग्रहणं भवतु इत्येतदर्थं भवत्येव । न च तथापि उत्पत्तिवाक्यश्रतपौर्णमासीकालसंबन्धयो: आ मेयाग्नीषोमीययोरेव तेन प्रहणं स्यादिति शङ्कनीयम; * ताव. बूताम्' इत्यादिवाक्यान्नानानन्तरम् 'उपांशुयाजमन्तरा र पूर्वोत्तरमीमांसा राशब्दस्य पाणमास्यामव पयवसानन * तावताम जघन्यम जस्य आग्नेयाग्रीषोमीयाविशेषोपादानार्थत्वात् । एवं च उत्पत्तिवाक्यश्रुतपौर्णमास्यविरोधादेव उपांशुयाजस्य अमा इत्या उत्क्तरीत्या उपांशुयाजस्य फलसंबन्धापादनार्थत्वेन अपूर्ववि धित्वोपपत्ते । एवं च * तावताम्' इत्यादिवाक्यप्रवृत्त्या शीघ्रप्रतीतेः वैदिकार्थग्रहणनियामकत्वमवसीयत इति युक्तः मेव । एवं प्रथमप्रतीतिमात्रस्य वैदिकार्थग्रहणनियामकत्वसि . द्धौ अपेक्षितत्वेन प्रथमप्रतीतेस्तन्नियामकत्वं कैमुतिकन्यायसि द्धम् ; प्रवग्र्याधिकरणन्यायासिद्धं च ; अन्यथा हि प्रवग्र्यनिषेध