पृष्ठम्:वादनक्षत्रमाला.djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । ीवगतं ब्राह्मण्यं लौकिकवैदिकप्रसिद्धिबाहुल्येन अन्तर्या मिगतब्राह्मण्यावगत्यपेक्षितानुसंधानत्वेन च झटिति प्रथमं प्रतीयत इति तद्रहणेन चरितार्थे: विधिनिषेधवाक्यगतब्रा ह्मणादिशाब्दै: जीवानामेव ग्रहणं भवति ; न तु अन्तर्यामि णोऽपि; विलम्बितप्रतीतिकत्वान् । शब्दानां विरम्यव्या पागाभावेन पश्चात तद्रहणासंभवात् । तस्मात् प्रवृत्तिनिमि ताश्रयत्वेऽपि विधिनिषेधवाक्यगतैब्रह्मणशब्दैरन्तर्यामिणो न ग्रहणं प्रसज्यत इति मद्धेतुनमिद्धः, त्वद्धेतुरेवामिद्ध इति । अथामा श्रत्वेन नियमत: प्रथमप्रतीतार्थमात्रग्रहणे प्रयाजकत्वकल्प. नाभावात् । न चैवं सति उदाहृतपौर्णमासविधिवैयथ्र्यम ; तस्य अमावास्याव्यावर्तनेन चरितार्थत्वात् । तदभावे हि उत्पात्तवाक्यमात्रपयोलोचनायाम् अमावास्यायामांप उपाशु याजः प्राप्तोति । न च तत्र पुरोडाशद्वयाभावात् तदन्तराल कालो नास्तीति शङ्कनीयम, असोमयाजिनामैन्द्राग्नपुरोडाठा मत्वात् पुरोडाशद्वयनियमस्तु पौर्णमास्यामपि नास्ति; अमा