पृष्ठम्:वादनक्षत्रमाला.djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शीघ्रप्रतीतिकयोराग्रेयाग्नीषोमीययागयोरे व ग्रह्णेन तयोरेव फलसंबन्धात् प्राधान्यं स्यात्, न तु ! उपांशुयाजमन्तरा जति' इति तदुभयान्तरालकालविधिनामथ्यलभ्यपौर्णमामी पूर्वोत्तरमीमांसा ग्रीषोमावाज्यस्यैव नावुपांशु पौर्णमास्यां यजन्' इति प्रत्यक्ष तस्य पौर्णमासीकालविधिरिति मीमांसकैरङ्गीकृतम् । गोशब्द तत्तद्राविशेषप्रतीतिस्तु न सर्वसाधारणी । तथा नियमेन ग्रहणम् ; न तु तत्र वैदिकेन तेन ठाब्देन तस्यैव ग्रहणमित्यपि नियतमेव । = = त्वङ्गम् इति * संख्यायुक्तं क्रतोः प्रकरणात्स्यान्' इति तृती याध्यायाधिकरणे निर्णीतम् । पुत्रगतब्राह्मण्यग्रहणं तु न नियमेन पितृब्राह्मण्यग्रहणमापेक्षम् , प्रत्यक्षेण तद्रहणे तद पेक्षा सत्त्वेऽपि आप्तवाक्येन तद्रहणे तदपेक्षाभावात् । इह तु