पृष्ठम्:वादनक्षत्रमाला.djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । १८९ कल्पयितुमुचितम् । अन्यथा स्वीयायामेव गवि गोशब्दप्र. सिद्धिबाहुल्यवत: “गामालभेत' इति वाक्ये गोशब्दात्तन्मा ब्रविषय इव भवन्ती प्रतीतिरपि भ्रमो न स्यात् । तथा अ न्तर्यामिगतब्राह्मणत्वग्रहणस्य जीवगततद्रहणापेक्षत्वेऽपि अ न्तर्यामिणोऽपि विधिनिषेधवाक्यगतै: ब्राह्मणशब्दैर्महाणं नि तस्मादन्तयामण शिवस्य ब्राह्मणत्वाद्याश्रयत्वे पूर्वोक्तदोषो न निवारयितुं शक्यते इति तदनाश्रयत्वम् , तत्तल्यन्याय तया गौरत्वाद्यनाश्रयत्वमपि स्वीकर्तव्यम् । अत: त्वद्धेतुर सिद्ध:, मद्धेतुनसिद्ध इति । द्विबाहुल्यादिना झटिति प्रतीतिः, तस्यैव वैदिकवाक्थगतेन शब्देन ग्रहणमिति नियमोऽस्त्येव । अत एव “ दर्शपूर्णमासा देन “ यदाग्रेयोऽष्टाकपालोऽमावास्यायां च पौर्णमाम्यां चा च्युतो भवति' 'ताभ्यामेतमग्रीषोमीयमेकादशाकपालं पूर्ण मासे प्रायच्छत्' इति प्रत्यक्षश्रुतपौर्णमासीकालसंवन्धतया