पृष्ठम्:वादनक्षत्रमाला.djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ८८ ऽपि तत्प्रवृत्तिनिमित्तकब्राह्मणादिशब्दवाच्यत्वेऽपि कर्मसु नियोज्यता न प्रसज्यत इति ब्राह्मणत्वादिवत् गौरत्वादी . नामाप प्रधानान्वयापपत: न अप्रधानान्वयाऽभ्युपगन्त व्य: । तस्मान्मद्धेतुर्नासिद्धः, त्वद्धेतुरेवासिद्ध इति । अथ षष्ठा पूर्वोत्तरमीमांसा - क्यार्थान्वय: कस्यचिन्न इत्यर्धजरतीयाश्रयणेन संकोचो न युक्त: । न च लौकिकवैदिकगवादिशब्दप्रयोगेषु प्रसिद्धि बाहुल्यात मारुतावत्प्रभृतानामव वाक्याथान्त्रय:, नतर पामिति दृष्टामिति वाच्यम् ; प्रवृत्तिनिमित्तभेदेन शक्तिभे दे हि वृत्तिद्वयविरोधपरिहारार्थ कम्यचिदेव शक्य स्य प्रहण कायम , नान्यस्य इति स्थता, कस्य प्रहण तख्य दरणीयम् । प्रवृत्तिनिमित्ताभेदेन शाक्यभेदे तु वृत्तिद्वय प्रहण युक्तम् कस्यचिद्वैदिकव्युत्पत्तिविधुरस्य तदपेक्षार्थानुपस्थितौ त द्वयत्पत्त्यनुसाररात् तत्प्रसिद्धिमाखान्वयेन वाक्यार्थप्रत्ययः जायत चवदीप, स पुरुषापराधप्रयुक्ता भ्रमरूप इत्यव