पृष्ठम्:वादनक्षत्रमाला.djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाल । मापद्यत इति वाच्यम्; न हि सा श्रुतिः तात्पर्यवद्विधिनिषे धवाक्यमूलकमोधीनशरीरवत्वेनापतत् तच्छरीरप्रयुक्तसुख १८७० स्यात् । तस्मात्तस्य जीवतुल्यतया सांसारिकभोगप्रसक्ति नि वारयितुमिच्छता तस्य विधिनिषेधवाक्यगतब्राह्मणादिशब्द वाच्यत्वापादकतत्प्रवृत्तिनिमित्तब्राह्मणत्वाद्यनाश्रयत्वमभ्युप गन्तव्यम् इत्यानिच्छतापेि ब्राह्मणोऽहम् इत्याद्यनुसंधानेषु ब्रा प्रयोजकसंबन्धेन तीयमान जीव एवान्वयोऽङ्गीकार्यः, तथैव गौरत्वादीनाम पि स्यात् । न च सबांधारम्य ब्रह्मणो गौरत्वब्राह्मणत्वाद्य तदाश्रयत्वेऽपि तत्प्रवृत्तिनिमित्तकशाब्दवा लाकवद्माधारणप्रसिद्धिबाहुल्यात् विधिनिषधवाक्य गते: ब्राह्मणादिशन्दै: प्रथमोपस्थितानां जीवानामेव वाक्या थान्वय: म्यान् , न तु वैदिकव्युत्पांत्तग्रहापश्या परम्परा