पृष्ठम्:वादनक्षत्रमाला.djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६ तथा सति त्तरोत्तरशरीराणि स परिगृह्यातीति तस्य कर्मजन्यशरीरप . रिग्रहेण जीवाविशिष्टतया जीववत्तत्तच्छरीरप्रयुक्तसुखदुःख भोकृत्वापत्तेः । न च शिवोद्देश्यकैरङ्गप्रधानभूतैर्यागहोमै करम्बितेषु कर्मसु तस्य नियोज्यता न संभवति, आत्मान [त कर्मसु नि वर्णाश्रमाद्युपाधिना विहितेषु कर्मसु तस्य नियोज्यत्व । न च तेषामपि कर्मणां शिव एव फल दातेति । फलमत उपपत्तेः' इत्याधिकरणे निर्णीतत्वात् स्वा न कर्मणा वर्धत नो कनीयान् ' इति श्रतिबलात्तस्य विहित निषिद्धकर्मानुष्ठानेष्वपि न तं पुण्यपापे म्पृशत: इति तम्य पुण्यपापाधीनशारीराप्रमक्त्या न तत्प्रयुक्तसुखदुःखबभोक्तृत्व