पृष्ठम्:वादनक्षत्रमाला.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्राह्मणादिशब्ददृष्टान्तप्रसक्तगौरा दिशब्दवाच्यत्वशाङ्कानिरासा अहंपदस्य अन्तर्यामिपर्यन्तत्वेऽपि तद्विशेषणगौरादिपदानां न तत्पर्यन्तत्वम्, तथात्वे बाधकमद्भावात् इति शङ्कानिरा साथ कथान्तर प्रस्तूयत तत्र आदतः क६यात्रय पूत्रवत् ।। गौरत्वादिविशेषणानाम् अन्तर्यामिपर्यन्तत्वे ततुल्यन्या यतया 'ब्राह्मणोऽहम' ' क्षत्रियोऽहम' इत्यादिव्यवहारेषु ब्राह्मणत्वादिविशेषणानामपि तत्पर्यन्तता स्यादिति अन्तर्या मिण: परब्रह्मणः शिवम्यापि ब्राह्मणाद्यधिकारिकर्मविधिनि योज्यता प्रसज्यते । न च ब्राह्मणक्षत्रियादिशरीरावच्छिन्ना वस्थतया ब्राह्मणादिशब्दवाच्यतापन्नस्यान्तर्यामिणः तत्त च्छरीरावच्छेदेन तत्तदधिकारिकर्मनियोज्यतायामिष्टापत्ति: ;