पृष्ठम्:वादनक्षत्रमाला.djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८४ पूर्वोत्तरमीमांसा पर्यन्तो गौरोऽहम इति व्यवहारो वक्तृतात्पर्यानुसारेणैव च शक्त्यभावेऽपि तेभ्योऽन्तर्यामित्वप्रतीतेरुपपन्न. तया प्रपन्नानामन्तर्यामिपर्यन्ते गौरोऽहम् इत्यादिव्यवहारे सिद्धं मदनुमानेन अन्तर्यामिणो गौरादिशब्दवाच्यत्वम् । इति अहमादिपदविषयान्तयामित्वपयन्तशक्त्य भावप्रयुक्तशङ्कनिरासार्थान्तर्यामिश क्तिवादः ।। १३ ।। / /