पृष्ठम्:वादनक्षत्रमाला.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृत्त - क्लप्तत्वान् अतिष्टिकल्प्यसादृश्यमूलकगौणवृत्तिकल्पनादो षपरिहाराय * ज्योतिरेव पुरस्तात् दधते ' इति ज्योतिष्टोम - रुक्तसाध्यानङ्गीकारे अग्निहोत्रनामस्वारस्यभङ्गप्रसङ्ग इति वि अथ प्रतिवादिनः चतुर्थी कक्ष्या उपन्यस्तप्रतिकूलतर्कपराहतत्वान् न माध्यसाधनक्षम इति प्रकरणान्तरेण मासान्निहोत्रवाक्यश्रतप्रधानभतधात्वर्थे नै यामकामहात्रहामाद्भन्नतया प्रतीयमाने, तदुपसर्जनीभूत तन्नाम न तद्भेदप्रत्यभिज्ञानं जनयितुं क्षमते । तस्मात् नैयमिकाग्रिहोत्रे प्रथमं गृहीतशक्तिकेन नाम्रा तदुपस्थितेरव इयंभावे, तस्य नाम्रः प्रधानभूतधात्वर्थे नैयमिकामिहोत्राद्भ वृत्तेरवश्यं वक्तव्यन्वेन तत्र प्रवृत्तिनिमित्तम्याक्लमतया मुख्यवृत्त्यसंभवात्–“सिंहो देवदत्तः’ इत्यत्र प्रधानभूताविशे