पृष्ठम्:वादनक्षत्रमाला.djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । १७९ कभेदप्रतीतितद्वासनावृत्योः सत्वात् । अन्यथा उत्पन्नसाक्षा ति कर्मकर्तृभावनिर्देशम्य हरिवंशे तत्कृतबिल्वोदकेश्वरस्तुतौ रा: । त्वत्तः सव दवदव प्रसूता एव सवश: कारणात्म। त्व मीड्यः' इतेि कायकारणभावानिर्देशस्य अन्येषां च श्रतिपु त्तिप्रसङ्गात् । तथा * मामेव विजानीहि ' इति इन्द्रवाक्ये शात्रा नृपदशो वामदेववत्' इति सूत्रकृता नम्य वामदेववाक्यम व्याख्यातत्वाच्च । यत्तु * अथवा ' इत्यादिभाष्येण दृष्टान्तदा वस्थापयिष्यमाणम्यार्थस्य सूत्रणमात्रम् , न तु शास्रदृष्टिसू त्रविवक्षितत्वाभिप्रायम् ; * जीवमुख्यप्राणलिङ्गान्नेति चन्नपा मावैविध्यान्' इति तदनन्तरसूत्रतद्भाष्ययो: ब्रह्मणः स्वरूपेण इन्द्रशरीरकत्वेन प्राणशारीरकत्वेन च त्रिविधमुपासनामह वि