पृष्ठम्:वादनक्षत्रमाला.djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८० पूर्वोत्तरमीमांसा वक्षितमिति स्फुटं प्रतिपादितत्वात् । अन्यथा तद्विरोधापत्ते मुक्तिफलकमुपासनमभेदेन कार्यमिति पक्षमास्थितवत: कथ. . न्तोऽसि, न हि इन्द्रान्तयाम पर ब्रह्म अहमवास्म इनि इन्द्रान्तयामित्वेन अनुसंधीयमानस्य स्वाभेदेन अन्यप्रतर्दना भ्रा मितया भ्वभेदेन च उपासने विरोधो नास्ति, औपाधिक स्वाभाविकभेदाभेदानुसंधानेन च तदुभयोपपत्तेः । अत एव ताधिकरणे व्यवस्थापित: । एवमेव विश्वामित्रं प्रति इन्द्रव. पर्यन्तमहंपदं प्रयुञ्जाना विरोधाभावादनुसंहितं गौरत्वाद्यपि - इत्यहमादिपदविषयान्तयामिपर्यन्तत्वाभावशा ङ्कानिरासार्थान्तर्यामिशक्तिवादः । अहमथावशषणत्वन व्यवहार नवशययुः । तस्मान्मट्टतु नसिद्धः. त्वद्धेतुरेवासिद्ध इति सिद्धमन्तर्यामिणोऽपि गौरा